Declension table of ?ūṣmabhāga

Deva

NeuterSingularDualPlural
Nominativeūṣmabhāgam ūṣmabhāge ūṣmabhāgāṇi
Vocativeūṣmabhāga ūṣmabhāge ūṣmabhāgāṇi
Accusativeūṣmabhāgam ūṣmabhāge ūṣmabhāgāṇi
Instrumentalūṣmabhāgeṇa ūṣmabhāgābhyām ūṣmabhāgaiḥ
Dativeūṣmabhāgāya ūṣmabhāgābhyām ūṣmabhāgebhyaḥ
Ablativeūṣmabhāgāt ūṣmabhāgābhyām ūṣmabhāgebhyaḥ
Genitiveūṣmabhāgasya ūṣmabhāgayoḥ ūṣmabhāgāṇām
Locativeūṣmabhāge ūṣmabhāgayoḥ ūṣmabhāgeṣu

Compound ūṣmabhāga -

Adverb -ūṣmabhāgam -ūṣmabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria