Declension table of ?ūṣmabhāga

Deva

MasculineSingularDualPlural
Nominativeūṣmabhāgaḥ ūṣmabhāgau ūṣmabhāgāḥ
Vocativeūṣmabhāga ūṣmabhāgau ūṣmabhāgāḥ
Accusativeūṣmabhāgam ūṣmabhāgau ūṣmabhāgān
Instrumentalūṣmabhāgeṇa ūṣmabhāgābhyām ūṣmabhāgaiḥ ūṣmabhāgebhiḥ
Dativeūṣmabhāgāya ūṣmabhāgābhyām ūṣmabhāgebhyaḥ
Ablativeūṣmabhāgāt ūṣmabhāgābhyām ūṣmabhāgebhyaḥ
Genitiveūṣmabhāgasya ūṣmabhāgayoḥ ūṣmabhāgāṇām
Locativeūṣmabhāge ūṣmabhāgayoḥ ūṣmabhāgeṣu

Compound ūṣmabhāga -

Adverb -ūṣmabhāgam -ūṣmabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria