Declension table of ?ūṣmāyiṣyat

Deva

NeuterSingularDualPlural
Nominativeūṣmāyiṣyat ūṣmāyiṣyantī ūṣmāyiṣyatī ūṣmāyiṣyanti
Vocativeūṣmāyiṣyat ūṣmāyiṣyantī ūṣmāyiṣyatī ūṣmāyiṣyanti
Accusativeūṣmāyiṣyat ūṣmāyiṣyantī ūṣmāyiṣyatī ūṣmāyiṣyanti
Instrumentalūṣmāyiṣyatā ūṣmāyiṣyadbhyām ūṣmāyiṣyadbhiḥ
Dativeūṣmāyiṣyate ūṣmāyiṣyadbhyām ūṣmāyiṣyadbhyaḥ
Ablativeūṣmāyiṣyataḥ ūṣmāyiṣyadbhyām ūṣmāyiṣyadbhyaḥ
Genitiveūṣmāyiṣyataḥ ūṣmāyiṣyatoḥ ūṣmāyiṣyatām
Locativeūṣmāyiṣyati ūṣmāyiṣyatoḥ ūṣmāyiṣyatsu

Adverb -ūṣmāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria