Declension table of ūṣmāyiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūṣmāyiṣyat | ūṣmāyiṣyantī ūṣmāyiṣyatī | ūṣmāyiṣyanti |
Vocative | ūṣmāyiṣyat | ūṣmāyiṣyantī ūṣmāyiṣyatī | ūṣmāyiṣyanti |
Accusative | ūṣmāyiṣyat | ūṣmāyiṣyantī ūṣmāyiṣyatī | ūṣmāyiṣyanti |
Instrumental | ūṣmāyiṣyatā | ūṣmāyiṣyadbhyām | ūṣmāyiṣyadbhiḥ |
Dative | ūṣmāyiṣyate | ūṣmāyiṣyadbhyām | ūṣmāyiṣyadbhyaḥ |
Ablative | ūṣmāyiṣyataḥ | ūṣmāyiṣyadbhyām | ūṣmāyiṣyadbhyaḥ |
Genitive | ūṣmāyiṣyataḥ | ūṣmāyiṣyatoḥ | ūṣmāyiṣyatām |
Locative | ūṣmāyiṣyati | ūṣmāyiṣyatoḥ | ūṣmāyiṣyatsu |