Declension table of ?ūṣmāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeūṣmāyiṣyamāṇā ūṣmāyiṣyamāṇe ūṣmāyiṣyamāṇāḥ
Vocativeūṣmāyiṣyamāṇe ūṣmāyiṣyamāṇe ūṣmāyiṣyamāṇāḥ
Accusativeūṣmāyiṣyamāṇām ūṣmāyiṣyamāṇe ūṣmāyiṣyamāṇāḥ
Instrumentalūṣmāyiṣyamāṇayā ūṣmāyiṣyamāṇābhyām ūṣmāyiṣyamāṇābhiḥ
Dativeūṣmāyiṣyamāṇāyai ūṣmāyiṣyamāṇābhyām ūṣmāyiṣyamāṇābhyaḥ
Ablativeūṣmāyiṣyamāṇāyāḥ ūṣmāyiṣyamāṇābhyām ūṣmāyiṣyamāṇābhyaḥ
Genitiveūṣmāyiṣyamāṇāyāḥ ūṣmāyiṣyamāṇayoḥ ūṣmāyiṣyamāṇānām
Locativeūṣmāyiṣyamāṇāyām ūṣmāyiṣyamāṇayoḥ ūṣmāyiṣyamāṇāsu

Adverb -ūṣmāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria