Declension table of ūṣmāyiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūṣmāyiṣyamāṇam | ūṣmāyiṣyamāṇe | ūṣmāyiṣyamāṇāni |
Vocative | ūṣmāyiṣyamāṇa | ūṣmāyiṣyamāṇe | ūṣmāyiṣyamāṇāni |
Accusative | ūṣmāyiṣyamāṇam | ūṣmāyiṣyamāṇe | ūṣmāyiṣyamāṇāni |
Instrumental | ūṣmāyiṣyamāṇena | ūṣmāyiṣyamāṇābhyām | ūṣmāyiṣyamāṇaiḥ |
Dative | ūṣmāyiṣyamāṇāya | ūṣmāyiṣyamāṇābhyām | ūṣmāyiṣyamāṇebhyaḥ |
Ablative | ūṣmāyiṣyamāṇāt | ūṣmāyiṣyamāṇābhyām | ūṣmāyiṣyamāṇebhyaḥ |
Genitive | ūṣmāyiṣyamāṇasya | ūṣmāyiṣyamāṇayoḥ | ūṣmāyiṣyamāṇānām |
Locative | ūṣmāyiṣyamāṇe | ūṣmāyiṣyamāṇayoḥ | ūṣmāyiṣyamāṇeṣu |