Declension table of ?ūṣmāyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūṣmāyamāṇam | ūṣmāyamāṇe | ūṣmāyamāṇāni |
Vocative | ūṣmāyamāṇa | ūṣmāyamāṇe | ūṣmāyamāṇāni |
Accusative | ūṣmāyamāṇam | ūṣmāyamāṇe | ūṣmāyamāṇāni |
Instrumental | ūṣmāyamāṇena | ūṣmāyamāṇābhyām | ūṣmāyamāṇaiḥ |
Dative | ūṣmāyamāṇāya | ūṣmāyamāṇābhyām | ūṣmāyamāṇebhyaḥ |
Ablative | ūṣmāyamāṇāt | ūṣmāyamāṇābhyām | ūṣmāyamāṇebhyaḥ |
Genitive | ūṣmāyamāṇasya | ūṣmāyamāṇayoḥ | ūṣmāyamāṇānām |
Locative | ūṣmāyamāṇe | ūṣmāyamāṇayoḥ | ūṣmāyamāṇeṣu |