Declension table of ?ūṣmāyamāṇa

Deva

MasculineSingularDualPlural
Nominativeūṣmāyamāṇaḥ ūṣmāyamāṇau ūṣmāyamāṇāḥ
Vocativeūṣmāyamāṇa ūṣmāyamāṇau ūṣmāyamāṇāḥ
Accusativeūṣmāyamāṇam ūṣmāyamāṇau ūṣmāyamāṇān
Instrumentalūṣmāyamāṇena ūṣmāyamāṇābhyām ūṣmāyamāṇaiḥ ūṣmāyamāṇebhiḥ
Dativeūṣmāyamāṇāya ūṣmāyamāṇābhyām ūṣmāyamāṇebhyaḥ
Ablativeūṣmāyamāṇāt ūṣmāyamāṇābhyām ūṣmāyamāṇebhyaḥ
Genitiveūṣmāyamāṇasya ūṣmāyamāṇayoḥ ūṣmāyamāṇānām
Locativeūṣmāyamāṇe ūṣmāyamāṇayoḥ ūṣmāyamāṇeṣu

Compound ūṣmāyamāṇa -

Adverb -ūṣmāyamāṇam -ūṣmāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria