Declension table of ?ūṣmānta

Deva

NeuterSingularDualPlural
Nominativeūṣmāntam ūṣmānte ūṣmāntāni
Vocativeūṣmānta ūṣmānte ūṣmāntāni
Accusativeūṣmāntam ūṣmānte ūṣmāntāni
Instrumentalūṣmāntena ūṣmāntābhyām ūṣmāntaiḥ
Dativeūṣmāntāya ūṣmāntābhyām ūṣmāntebhyaḥ
Ablativeūṣmāntāt ūṣmāntābhyām ūṣmāntebhyaḥ
Genitiveūṣmāntasya ūṣmāntayoḥ ūṣmāntānām
Locativeūṣmānte ūṣmāntayoḥ ūṣmānteṣu

Compound ūṣmānta -

Adverb -ūṣmāntam -ūṣmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria