Declension table of ?ūṣivas

Deva

MasculineSingularDualPlural
Nominativeūṣivān ūṣivāṃsau ūṣivāṃsaḥ
Vocativeūṣivan ūṣivāṃsau ūṣivāṃsaḥ
Accusativeūṣivāṃsam ūṣivāṃsau ūṣuṣaḥ
Instrumentalūṣuṣā ūṣivadbhyām ūṣivadbhiḥ
Dativeūṣuṣe ūṣivadbhyām ūṣivadbhyaḥ
Ablativeūṣuṣaḥ ūṣivadbhyām ūṣivadbhyaḥ
Genitiveūṣuṣaḥ ūṣuṣoḥ ūṣuṣām
Locativeūṣuṣi ūṣuṣoḥ ūṣivatsu

Compound ūṣivat -

Adverb -ūṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria