Declension table of ?ūṣitavyā

Deva

FeminineSingularDualPlural
Nominativeūṣitavyā ūṣitavye ūṣitavyāḥ
Vocativeūṣitavye ūṣitavye ūṣitavyāḥ
Accusativeūṣitavyām ūṣitavye ūṣitavyāḥ
Instrumentalūṣitavyayā ūṣitavyābhyām ūṣitavyābhiḥ
Dativeūṣitavyāyai ūṣitavyābhyām ūṣitavyābhyaḥ
Ablativeūṣitavyāyāḥ ūṣitavyābhyām ūṣitavyābhyaḥ
Genitiveūṣitavyāyāḥ ūṣitavyayoḥ ūṣitavyānām
Locativeūṣitavyāyām ūṣitavyayoḥ ūṣitavyāsu

Adverb -ūṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria