सुबन्तावली ?ऊषवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊषवत् ऊषवन्ती ऊषवती ऊषवन्ति
सम्बोधनम्ऊषवत् ऊषवन्ती ऊषवती ऊषवन्ति
द्वितीयाऊषवत् ऊषवन्ती ऊषवती ऊषवन्ति
तृतीयाऊषवता ऊषवद्भ्याम् ऊषवद्भिः
चतुर्थीऊषवते ऊषवद्भ्याम् ऊषवद्भ्यः
पञ्चमीऊषवतः ऊषवद्भ्याम् ऊषवद्भ्यः
षष्ठीऊषवतः ऊषवतोः ऊषवताम्
सप्तमीऊषवति ऊषवतोः ऊषवत्सु

अव्यय ॰ऊषवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria