Declension table of ?ūṣat

Deva

NeuterSingularDualPlural
Nominativeūṣat ūṣantī ūṣatī ūṣanti
Vocativeūṣat ūṣantī ūṣatī ūṣanti
Accusativeūṣat ūṣantī ūṣatī ūṣanti
Instrumentalūṣatā ūṣadbhyām ūṣadbhiḥ
Dativeūṣate ūṣadbhyām ūṣadbhyaḥ
Ablativeūṣataḥ ūṣadbhyām ūṣadbhyaḥ
Genitiveūṣataḥ ūṣatoḥ ūṣatām
Locativeūṣati ūṣatoḥ ūṣatsu

Adverb -ūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria