सुबन्तावली ?ऊषत्

Roma

पुमान्एकद्विबहु
प्रथमाऊषन् ऊषन्तौ ऊषन्तः
सम्बोधनम्ऊषन् ऊषन्तौ ऊषन्तः
द्वितीयाऊषन्तम् ऊषन्तौ ऊषतः
तृतीयाऊषता ऊषद्भ्याम् ऊषद्भिः
चतुर्थीऊषते ऊषद्भ्याम् ऊषद्भ्यः
पञ्चमीऊषतः ऊषद्भ्याम् ऊषद्भ्यः
षष्ठीऊषतः ऊषतोः ऊषताम्
सप्तमीऊषति ऊषतोः ऊषत्सु

समास ऊषत्

अव्यय ॰ऊषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria