सुबन्तावली ?ऊषरज

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊषरजम् ऊषरजे ऊषरजानि
सम्बोधनम्ऊषरज ऊषरजे ऊषरजानि
द्वितीयाऊषरजम् ऊषरजे ऊषरजानि
तृतीयाऊषरजेन ऊषरजाभ्याम् ऊषरजैः
चतुर्थीऊषरजाय ऊषरजाभ्याम् ऊषरजेभ्यः
पञ्चमीऊषरजात् ऊषरजाभ्याम् ऊषरजेभ्यः
षष्ठीऊषरजस्य ऊषरजयोः ऊषरजानाम्
सप्तमीऊषरजे ऊषरजयोः ऊषरजेषु

समास ऊषरज

अव्यय ॰ऊषरजम् ॰ऊषरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria