सुबन्तावली ?ऊषन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाऊषन्ती ऊषन्त्यौ ऊषन्त्यः
सम्बोधनम्ऊषन्ति ऊषन्त्यौ ऊषन्त्यः
द्वितीयाऊषन्तीम् ऊषन्त्यौ ऊषन्तीः
तृतीयाऊषन्त्या ऊषन्तीभ्याम् ऊषन्तीभिः
चतुर्थीऊषन्त्यै ऊषन्तीभ्याम् ऊषन्तीभ्यः
पञ्चमीऊषन्त्याः ऊषन्तीभ्याम् ऊषन्तीभ्यः
षष्ठीऊषन्त्याः ऊषन्त्योः ऊषन्तीनाम्
सप्तमीऊषन्त्याम् ऊषन्त्योः ऊषन्तीषु

समास ऊषन्ति ऊषन्ती

अव्यय ॰ऊषन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria