Declension table of ?ūṣāṇa

Deva

NeuterSingularDualPlural
Nominativeūṣāṇam ūṣāṇe ūṣāṇāni
Vocativeūṣāṇa ūṣāṇe ūṣāṇāni
Accusativeūṣāṇam ūṣāṇe ūṣāṇāni
Instrumentalūṣāṇena ūṣāṇābhyām ūṣāṇaiḥ
Dativeūṣāṇāya ūṣāṇābhyām ūṣāṇebhyaḥ
Ablativeūṣāṇāt ūṣāṇābhyām ūṣāṇebhyaḥ
Genitiveūṣāṇasya ūṣāṇayoḥ ūṣāṇānām
Locativeūṣāṇe ūṣāṇayoḥ ūṣāṇeṣu

Compound ūṣāṇa -

Adverb -ūṣāṇam -ūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria