Declension table of ?ūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeūṣaṇīyam ūṣaṇīye ūṣaṇīyāni
Vocativeūṣaṇīya ūṣaṇīye ūṣaṇīyāni
Accusativeūṣaṇīyam ūṣaṇīye ūṣaṇīyāni
Instrumentalūṣaṇīyena ūṣaṇīyābhyām ūṣaṇīyaiḥ
Dativeūṣaṇīyāya ūṣaṇīyābhyām ūṣaṇīyebhyaḥ
Ablativeūṣaṇīyāt ūṣaṇīyābhyām ūṣaṇīyebhyaḥ
Genitiveūṣaṇīyasya ūṣaṇīyayoḥ ūṣaṇīyānām
Locativeūṣaṇīye ūṣaṇīyayoḥ ūṣaṇīyeṣu

Compound ūṣaṇīya -

Adverb -ūṣaṇīyam -ūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria