Declension table of ?ūṣṭa

Deva

NeuterSingularDualPlural
Nominativeūṣṭam ūṣṭe ūṣṭāni
Vocativeūṣṭa ūṣṭe ūṣṭāni
Accusativeūṣṭam ūṣṭe ūṣṭāni
Instrumentalūṣṭena ūṣṭābhyām ūṣṭaiḥ
Dativeūṣṭāya ūṣṭābhyām ūṣṭebhyaḥ
Ablativeūṣṭāt ūṣṭābhyām ūṣṭebhyaḥ
Genitiveūṣṭasya ūṣṭayoḥ ūṣṭānām
Locativeūṣṭe ūṣṭayoḥ ūṣṭeṣu

Compound ūṣṭa -

Adverb -ūṣṭam -ūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria