Declension table of ?ūṣṭa

Deva

MasculineSingularDualPlural
Nominativeūṣṭaḥ ūṣṭau ūṣṭāḥ
Vocativeūṣṭa ūṣṭau ūṣṭāḥ
Accusativeūṣṭam ūṣṭau ūṣṭān
Instrumentalūṣṭena ūṣṭābhyām ūṣṭaiḥ ūṣṭebhiḥ
Dativeūṣṭāya ūṣṭābhyām ūṣṭebhyaḥ
Ablativeūṣṭāt ūṣṭābhyām ūṣṭebhyaḥ
Genitiveūṣṭasya ūṣṭayoḥ ūṣṭānām
Locativeūṣṭe ūṣṭayoḥ ūṣṭeṣu

Compound ūṣṭa -

Adverb -ūṣṭam -ūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria