Declension table of ?ūḍhi

Deva

FeminineSingularDualPlural
Nominativeūḍhiḥ ūḍhī ūḍhayaḥ
Vocativeūḍhe ūḍhī ūḍhayaḥ
Accusativeūḍhim ūḍhī ūḍhīḥ
Instrumentalūḍhyā ūḍhibhyām ūḍhibhiḥ
Dativeūḍhyai ūḍhaye ūḍhibhyām ūḍhibhyaḥ
Ablativeūḍhyāḥ ūḍheḥ ūḍhibhyām ūḍhibhyaḥ
Genitiveūḍhyāḥ ūḍheḥ ūḍhyoḥ ūḍhīnām
Locativeūḍhyām ūḍhau ūḍhyoḥ ūḍhiṣu

Compound ūḍhi -

Adverb -ūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria