Declension table of ūḍhavatī

Deva

FeminineSingularDualPlural
Nominativeūḍhavatī ūḍhavatyau ūḍhavatyaḥ
Vocativeūḍhavati ūḍhavatyau ūḍhavatyaḥ
Accusativeūḍhavatīm ūḍhavatyau ūḍhavatīḥ
Instrumentalūḍhavatyā ūḍhavatībhyām ūḍhavatībhiḥ
Dativeūḍhavatyai ūḍhavatībhyām ūḍhavatībhyaḥ
Ablativeūḍhavatyāḥ ūḍhavatībhyām ūḍhavatībhyaḥ
Genitiveūḍhavatyāḥ ūḍhavatyoḥ ūḍhavatīnām
Locativeūḍhavatyām ūḍhavatyoḥ ūḍhavatīṣu

Compound ūḍhavati - ūḍhavatī -

Adverb -ūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria