Declension table of ūḍhavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūḍhavatī | ūḍhavatyau | ūḍhavatyaḥ |
Vocative | ūḍhavati | ūḍhavatyau | ūḍhavatyaḥ |
Accusative | ūḍhavatīm | ūḍhavatyau | ūḍhavatīḥ |
Instrumental | ūḍhavatyā | ūḍhavatībhyām | ūḍhavatībhiḥ |
Dative | ūḍhavatyai | ūḍhavatībhyām | ūḍhavatībhyaḥ |
Ablative | ūḍhavatyāḥ | ūḍhavatībhyām | ūḍhavatībhyaḥ |
Genitive | ūḍhavatyāḥ | ūḍhavatyoḥ | ūḍhavatīnām |
Locative | ūḍhavatyām | ūḍhavatyoḥ | ūḍhavatīṣu |