Declension table of ūḍhavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūḍhavat | ūḍhavantī ūḍhavatī | ūḍhavanti |
Vocative | ūḍhavat | ūḍhavantī ūḍhavatī | ūḍhavanti |
Accusative | ūḍhavat | ūḍhavantī ūḍhavatī | ūḍhavanti |
Instrumental | ūḍhavatā | ūḍhavadbhyām | ūḍhavadbhiḥ |
Dative | ūḍhavate | ūḍhavadbhyām | ūḍhavadbhyaḥ |
Ablative | ūḍhavataḥ | ūḍhavadbhyām | ūḍhavadbhyaḥ |
Genitive | ūḍhavataḥ | ūḍhavatoḥ | ūḍhavatām |
Locative | ūḍhavati | ūḍhavatoḥ | ūḍhavatsu |