Declension table of ūḍhavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūḍhavān | ūḍhavantau | ūḍhavantaḥ |
Vocative | ūḍhavan | ūḍhavantau | ūḍhavantaḥ |
Accusative | ūḍhavantam | ūḍhavantau | ūḍhavataḥ |
Instrumental | ūḍhavatā | ūḍhavadbhyām | ūḍhavadbhiḥ |
Dative | ūḍhavate | ūḍhavadbhyām | ūḍhavadbhyaḥ |
Ablative | ūḍhavataḥ | ūḍhavadbhyām | ūḍhavadbhyaḥ |
Genitive | ūḍhavataḥ | ūḍhavatoḥ | ūḍhavatām |
Locative | ūḍhavati | ūḍhavatoḥ | ūḍhavatsu |