Declension table of ūḍhavat

Deva

MasculineSingularDualPlural
Nominativeūḍhavān ūḍhavantau ūḍhavantaḥ
Vocativeūḍhavan ūḍhavantau ūḍhavantaḥ
Accusativeūḍhavantam ūḍhavantau ūḍhavataḥ
Instrumentalūḍhavatā ūḍhavadbhyām ūḍhavadbhiḥ
Dativeūḍhavate ūḍhavadbhyām ūḍhavadbhyaḥ
Ablativeūḍhavataḥ ūḍhavadbhyām ūḍhavadbhyaḥ
Genitiveūḍhavataḥ ūḍhavatoḥ ūḍhavatām
Locativeūḍhavati ūḍhavatoḥ ūḍhavatsu

Compound ūḍhavat -

Adverb -ūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria