Declension table of ūḍha

Deva

NeuterSingularDualPlural
Nominativeūḍham ūḍhe ūḍhāni
Vocativeūḍha ūḍhe ūḍhāni
Accusativeūḍham ūḍhe ūḍhāni
Instrumentalūḍhena ūḍhābhyām ūḍhaiḥ
Dativeūḍhāya ūḍhābhyām ūḍhebhyaḥ
Ablativeūḍhāt ūḍhābhyām ūḍhebhyaḥ
Genitiveūḍhasya ūḍhayoḥ ūḍhānām
Locativeūḍhe ūḍhayoḥ ūḍheṣu

Compound ūḍha -

Adverb -ūḍham -ūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria