Declension table of ?ūñchuṣī

Deva

FeminineSingularDualPlural
Nominativeūñchuṣī ūñchuṣyau ūñchuṣyaḥ
Vocativeūñchuṣi ūñchuṣyau ūñchuṣyaḥ
Accusativeūñchuṣīm ūñchuṣyau ūñchuṣīḥ
Instrumentalūñchuṣyā ūñchuṣībhyām ūñchuṣībhiḥ
Dativeūñchuṣyai ūñchuṣībhyām ūñchuṣībhyaḥ
Ablativeūñchuṣyāḥ ūñchuṣībhyām ūñchuṣībhyaḥ
Genitiveūñchuṣyāḥ ūñchuṣyoḥ ūñchuṣīṇām
Locativeūñchuṣyām ūñchuṣyoḥ ūñchuṣīṣu

Compound ūñchuṣi - ūñchuṣī -

Adverb -ūñchuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria