Declension table of ?uttyāga

Deva

MasculineSingularDualPlural
Nominativeuttyāgaḥ uttyāgau uttyāgāḥ
Vocativeuttyāga uttyāgau uttyāgāḥ
Accusativeuttyāgam uttyāgau uttyāgān
Instrumentaluttyāgena uttyāgābhyām uttyāgaiḥ uttyāgebhiḥ
Dativeuttyāgāya uttyāgābhyām uttyāgebhyaḥ
Ablativeuttyāgāt uttyāgābhyām uttyāgebhyaḥ
Genitiveuttyāgasya uttyāgayoḥ uttyāgānām
Locativeuttyāge uttyāgayoḥ uttyāgeṣu

Compound uttyāga -

Adverb -uttyāgam -uttyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria