Declension table of ?uttuṅgā

Deva

FeminineSingularDualPlural
Nominativeuttuṅgā uttuṅge uttuṅgāḥ
Vocativeuttuṅge uttuṅge uttuṅgāḥ
Accusativeuttuṅgām uttuṅge uttuṅgāḥ
Instrumentaluttuṅgayā uttuṅgābhyām uttuṅgābhiḥ
Dativeuttuṅgāyai uttuṅgābhyām uttuṅgābhyaḥ
Ablativeuttuṅgāyāḥ uttuṅgābhyām uttuṅgābhyaḥ
Genitiveuttuṅgāyāḥ uttuṅgayoḥ uttuṅgānām
Locativeuttuṅgāyām uttuṅgayoḥ uttuṅgāsu

Adverb -uttuṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria