Declension table of ?uttruṭita

Deva

MasculineSingularDualPlural
Nominativeuttruṭitaḥ uttruṭitau uttruṭitāḥ
Vocativeuttruṭita uttruṭitau uttruṭitāḥ
Accusativeuttruṭitam uttruṭitau uttruṭitān
Instrumentaluttruṭitena uttruṭitābhyām uttruṭitaiḥ uttruṭitebhiḥ
Dativeuttruṭitāya uttruṭitābhyām uttruṭitebhyaḥ
Ablativeuttruṭitāt uttruṭitābhyām uttruṭitebhyaḥ
Genitiveuttruṭitasya uttruṭitayoḥ uttruṭitānām
Locativeuttruṭite uttruṭitayoḥ uttruṭiteṣu

Compound uttruṭita -

Adverb -uttruṭitam -uttruṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria