Declension table of ?uttrāsaka

Deva

MasculineSingularDualPlural
Nominativeuttrāsakaḥ uttrāsakau uttrāsakāḥ
Vocativeuttrāsaka uttrāsakau uttrāsakāḥ
Accusativeuttrāsakam uttrāsakau uttrāsakān
Instrumentaluttrāsakena uttrāsakābhyām uttrāsakaiḥ uttrāsakebhiḥ
Dativeuttrāsakāya uttrāsakābhyām uttrāsakebhyaḥ
Ablativeuttrāsakāt uttrāsakābhyām uttrāsakebhyaḥ
Genitiveuttrāsakasya uttrāsakayoḥ uttrāsakānām
Locativeuttrāsake uttrāsakayoḥ uttrāsakeṣu

Compound uttrāsaka -

Adverb -uttrāsakam -uttrāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria