सुबन्तावली ?उत्तितीर्षु आ

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तितीर्षु आ उत्तितीर्षु ए उत्तितीर्षु आः
सम्बोधनम्उत्तितीर्षु ए उत्तितीर्षु ए उत्तितीर्षु आः
द्वितीयाउत्तितीर्षु आम् उत्तितीर्षु ए उत्तितीर्षु आः
तृतीयाउत्तितीर्षु अया उत्तितीर्षु आभ्याम् उत्तितीर्षु आभिः
चतुर्थीउत्तितीर्षु आयै उत्तितीर्षु आभ्याम् उत्तितीर्षु आभ्यः
पञ्चमीउत्तितीर्षु आयाः उत्तितीर्षु आभ्याम् उत्तितीर्षु आभ्यः
षष्ठीउत्तितीर्षु आयाः उत्तितीर्षु अयोः उत्तितीर्षु आनाम्
सप्तमीउत्तितीर्षु आयाम् उत्तितीर्षु अयोः उत्तितीर्षु आसु

अव्यय ॰उत्तितीर्षु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria