सुबन्तावली ?उत्तीर्णविकृति आ

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तीर्णविकृति आ उत्तीर्णविकृति ए उत्तीर्णविकृति आः
सम्बोधनम्उत्तीर्णविकृति ए उत्तीर्णविकृति ए उत्तीर्णविकृति आः
द्वितीयाउत्तीर्णविकृति आम् उत्तीर्णविकृति ए उत्तीर्णविकृति आः
तृतीयाउत्तीर्णविकृति अया उत्तीर्णविकृति आभ्याम् उत्तीर्णविकृति आभिः
चतुर्थीउत्तीर्णविकृति आयै उत्तीर्णविकृति आभ्याम् उत्तीर्णविकृति आभ्यः
पञ्चमीउत्तीर्णविकृति आयाः उत्तीर्णविकृति आभ्याम् उत्तीर्णविकृति आभ्यः
षष्ठीउत्तीर्णविकृति आयाः उत्तीर्णविकृति अयोः उत्तीर्णविकृति आनाम्
सप्तमीउत्तीर्णविकृति आयाम् उत्तीर्णविकृति अयोः उत्तीर्णविकृति आसु

अव्यय ॰उत्तीर्णविकृति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria