Declension table of ?utthātavya

Deva

NeuterSingularDualPlural
Nominativeutthātavyam utthātavye utthātavyāni
Vocativeutthātavya utthātavye utthātavyāni
Accusativeutthātavyam utthātavye utthātavyāni
Instrumentalutthātavyena utthātavyābhyām utthātavyaiḥ
Dativeutthātavyāya utthātavyābhyām utthātavyebhyaḥ
Ablativeutthātavyāt utthātavyābhyām utthātavyebhyaḥ
Genitiveutthātavyasya utthātavyayoḥ utthātavyānām
Locativeutthātavye utthātavyayoḥ utthātavyeṣu

Compound utthātavya -

Adverb -utthātavyam -utthātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria