Declension table of ?utthātavya

Deva

MasculineSingularDualPlural
Nominativeutthātavyaḥ utthātavyau utthātavyāḥ
Vocativeutthātavya utthātavyau utthātavyāḥ
Accusativeutthātavyam utthātavyau utthātavyān
Instrumentalutthātavyena utthātavyābhyām utthātavyaiḥ utthātavyebhiḥ
Dativeutthātavyāya utthātavyābhyām utthātavyebhyaḥ
Ablativeutthātavyāt utthātavyābhyām utthātavyebhyaḥ
Genitiveutthātavyasya utthātavyayoḥ utthātavyānām
Locativeutthātavye utthātavyayoḥ utthātavyeṣu

Compound utthātavya -

Adverb -utthātavyam -utthātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria