Declension table of ?utthāpitā

Deva

FeminineSingularDualPlural
Nominativeutthāpitā utthāpite utthāpitāḥ
Vocativeutthāpite utthāpite utthāpitāḥ
Accusativeutthāpitām utthāpite utthāpitāḥ
Instrumentalutthāpitayā utthāpitābhyām utthāpitābhiḥ
Dativeutthāpitāyai utthāpitābhyām utthāpitābhyaḥ
Ablativeutthāpitāyāḥ utthāpitābhyām utthāpitābhyaḥ
Genitiveutthāpitāyāḥ utthāpitayoḥ utthāpitānām
Locativeutthāpitāyām utthāpitayoḥ utthāpitāsu

Adverb -utthāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria