Declension table of ?utthāpita

Deva

MasculineSingularDualPlural
Nominativeutthāpitaḥ utthāpitau utthāpitāḥ
Vocativeutthāpita utthāpitau utthāpitāḥ
Accusativeutthāpitam utthāpitau utthāpitān
Instrumentalutthāpitena utthāpitābhyām utthāpitaiḥ utthāpitebhiḥ
Dativeutthāpitāya utthāpitābhyām utthāpitebhyaḥ
Ablativeutthāpitāt utthāpitābhyām utthāpitebhyaḥ
Genitiveutthāpitasya utthāpitayoḥ utthāpitānām
Locativeutthāpite utthāpitayoḥ utthāpiteṣu

Compound utthāpita -

Adverb -utthāpitam -utthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria