Declension table of ?utthāpikā

Deva

FeminineSingularDualPlural
Nominativeutthāpikā utthāpike utthāpikāḥ
Vocativeutthāpike utthāpike utthāpikāḥ
Accusativeutthāpikām utthāpike utthāpikāḥ
Instrumentalutthāpikayā utthāpikābhyām utthāpikābhiḥ
Dativeutthāpikāyai utthāpikābhyām utthāpikābhyaḥ
Ablativeutthāpikāyāḥ utthāpikābhyām utthāpikābhyaḥ
Genitiveutthāpikāyāḥ utthāpikayoḥ utthāpikānām
Locativeutthāpikāyām utthāpikayoḥ utthāpikāsu

Adverb -utthāpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria