Declension table of ?utthāpayitṛ

Deva

MasculineSingularDualPlural
Nominativeutthāpayitā utthāpayitārau utthāpayitāraḥ
Vocativeutthāpayitaḥ utthāpayitārau utthāpayitāraḥ
Accusativeutthāpayitāram utthāpayitārau utthāpayitṝn
Instrumentalutthāpayitrā utthāpayitṛbhyām utthāpayitṛbhiḥ
Dativeutthāpayitre utthāpayitṛbhyām utthāpayitṛbhyaḥ
Ablativeutthāpayituḥ utthāpayitṛbhyām utthāpayitṛbhyaḥ
Genitiveutthāpayituḥ utthāpayitroḥ utthāpayitṝṇām
Locativeutthāpayitari utthāpayitroḥ utthāpayitṛṣu

Compound utthāpayitṛ -

Adverb -utthāpayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria