Declension table of utthāpaka

Deva

NeuterSingularDualPlural
Nominativeutthāpakam utthāpake utthāpakāni
Vocativeutthāpaka utthāpake utthāpakāni
Accusativeutthāpakam utthāpake utthāpakāni
Instrumentalutthāpakena utthāpakābhyām utthāpakaiḥ
Dativeutthāpakāya utthāpakābhyām utthāpakebhyaḥ
Ablativeutthāpakāt utthāpakābhyām utthāpakebhyaḥ
Genitiveutthāpakasya utthāpakayoḥ utthāpakānām
Locativeutthāpake utthāpakayoḥ utthāpakeṣu

Compound utthāpaka -

Adverb -utthāpakam -utthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria