Declension table of ?utthānīya

Deva

NeuterSingularDualPlural
Nominativeutthānīyam utthānīye utthānīyāni
Vocativeutthānīya utthānīye utthānīyāni
Accusativeutthānīyam utthānīye utthānīyāni
Instrumentalutthānīyena utthānīyābhyām utthānīyaiḥ
Dativeutthānīyāya utthānīyābhyām utthānīyebhyaḥ
Ablativeutthānīyāt utthānīyābhyām utthānīyebhyaḥ
Genitiveutthānīyasya utthānīyayoḥ utthānīyānām
Locativeutthānīye utthānīyayoḥ utthānīyeṣu

Compound utthānīya -

Adverb -utthānīyam -utthānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria