Declension table of ?utthānīya

Deva

MasculineSingularDualPlural
Nominativeutthānīyaḥ utthānīyau utthānīyāḥ
Vocativeutthānīya utthānīyau utthānīyāḥ
Accusativeutthānīyam utthānīyau utthānīyān
Instrumentalutthānīyena utthānīyābhyām utthānīyaiḥ utthānīyebhiḥ
Dativeutthānīyāya utthānīyābhyām utthānīyebhyaḥ
Ablativeutthānīyāt utthānīyābhyām utthānīyebhyaḥ
Genitiveutthānīyasya utthānīyayoḥ utthānīyānām
Locativeutthānīye utthānīyayoḥ utthānīyeṣu

Compound utthānīya -

Adverb -utthānīyam -utthānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria