Declension table of ?utthānayukta

Deva

NeuterSingularDualPlural
Nominativeutthānayuktam utthānayukte utthānayuktāni
Vocativeutthānayukta utthānayukte utthānayuktāni
Accusativeutthānayuktam utthānayukte utthānayuktāni
Instrumentalutthānayuktena utthānayuktābhyām utthānayuktaiḥ
Dativeutthānayuktāya utthānayuktābhyām utthānayuktebhyaḥ
Ablativeutthānayuktāt utthānayuktābhyām utthānayuktebhyaḥ
Genitiveutthānayuktasya utthānayuktayoḥ utthānayuktānām
Locativeutthānayukte utthānayuktayoḥ utthānayukteṣu

Compound utthānayukta -

Adverb -utthānayuktam -utthānayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria