Declension table of ?uttavat

Deva

NeuterSingularDualPlural
Nominativeuttavat uttavantī uttavatī uttavanti
Vocativeuttavat uttavantī uttavatī uttavanti
Accusativeuttavat uttavantī uttavatī uttavanti
Instrumentaluttavatā uttavadbhyām uttavadbhiḥ
Dativeuttavate uttavadbhyām uttavadbhyaḥ
Ablativeuttavataḥ uttavadbhyām uttavadbhyaḥ
Genitiveuttavataḥ uttavatoḥ uttavatām
Locativeuttavati uttavatoḥ uttavatsu

Adverb -uttavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria