सुबन्तावली ?उत्तरोत्तरवक्तृ

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरोत्तरवक्ता उत्तरोत्तरवक्तारौ उत्तरोत्तरवक्तारः
सम्बोधनम्उत्तरोत्तरवक्तः उत्तरोत्तरवक्तारौ उत्तरोत्तरवक्तारः
द्वितीयाउत्तरोत्तरवक्तारम् उत्तरोत्तरवक्तारौ उत्तरोत्तरवक्तॄन्
तृतीयाउत्तरोत्तरवक्त्रा उत्तरोत्तरवक्तृभ्याम् उत्तरोत्तरवक्तृभिः
चतुर्थीउत्तरोत्तरवक्त्रे उत्तरोत्तरवक्तृभ्याम् उत्तरोत्तरवक्तृभ्यः
पञ्चमीउत्तरोत्तरवक्तुः उत्तरोत्तरवक्तृभ्याम् उत्तरोत्तरवक्तृभ्यः
षष्ठीउत्तरोत्तरवक्तुः उत्तरोत्तरवक्त्रोः उत्तरोत्तरवक्तॄणाम्
सप्तमीउत्तरोत्तरवक्तरि उत्तरोत्तरवक्त्रोः उत्तरोत्तरवक्तृषु

समास उत्तरोत्तरवक्तृ

अव्यय ॰उत्तरोत्तरवक्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria