Declension table of ?uttarin

Deva

MasculineSingularDualPlural
Nominativeuttarī uttariṇau uttariṇaḥ
Vocativeuttarin uttariṇau uttariṇaḥ
Accusativeuttariṇam uttariṇau uttariṇaḥ
Instrumentaluttariṇā uttaribhyām uttaribhiḥ
Dativeuttariṇe uttaribhyām uttaribhyaḥ
Ablativeuttariṇaḥ uttaribhyām uttaribhyaḥ
Genitiveuttariṇaḥ uttariṇoḥ uttariṇām
Locativeuttariṇi uttariṇoḥ uttariṣu

Compound uttari -

Adverb -uttari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria