सुबन्तावली ?उत्तरयुग

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तरयुगम् उत्तरयुगे उत्तरयुगाणि
सम्बोधनम्उत्तरयुग उत्तरयुगे उत्तरयुगाणि
द्वितीयाउत्तरयुगम् उत्तरयुगे उत्तरयुगाणि
तृतीयाउत्तरयुगेण उत्तरयुगाभ्याम् उत्तरयुगैः
चतुर्थीउत्तरयुगाय उत्तरयुगाभ्याम् उत्तरयुगेभ्यः
पञ्चमीउत्तरयुगात् उत्तरयुगाभ्याम् उत्तरयुगेभ्यः
षष्ठीउत्तरयुगस्य उत्तरयुगयोः उत्तरयुगाणाम्
सप्तमीउत्तरयुगे उत्तरयुगयोः उत्तरयुगेषु

समास उत्तरयुग

अव्यय ॰उत्तरयुगम् ॰उत्तरयुगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria