सुबन्तावली उत्तरवेदि

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तरवेदिः उत्तरवेदी उत्तरवेदयः
सम्बोधनम्उत्तरवेदे उत्तरवेदी उत्तरवेदयः
द्वितीयाउत्तरवेदिम् उत्तरवेदी उत्तरवेदीः
तृतीयाउत्तरवेद्या उत्तरवेदिभ्याम् उत्तरवेदिभिः
चतुर्थीउत्तरवेद्यै उत्तरवेदये उत्तरवेदिभ्याम् उत्तरवेदिभ्यः
पञ्चमीउत्तरवेद्याः उत्तरवेदेः उत्तरवेदिभ्याम् उत्तरवेदिभ्यः
षष्ठीउत्तरवेद्याः उत्तरवेदेः उत्तरवेद्योः उत्तरवेदीनाम्
सप्तमीउत्तरवेद्याम् उत्तरवेदौ उत्तरवेद्योः उत्तरवेदिषु

समास उत्तरवेदि

अव्यय ॰उत्तरवेदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria