सुबन्तावली ?उत्तरवस्ति

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तरवस्तिः उत्तरवस्ती उत्तरवस्तयः
सम्बोधनम्उत्तरवस्ते उत्तरवस्ती उत्तरवस्तयः
द्वितीयाउत्तरवस्तिम् उत्तरवस्ती उत्तरवस्तीः
तृतीयाउत्तरवस्त्या उत्तरवस्तिभ्याम् उत्तरवस्तिभिः
चतुर्थीउत्तरवस्त्यै उत्तरवस्तये उत्तरवस्तिभ्याम् उत्तरवस्तिभ्यः
पञ्चमीउत्तरवस्त्याः उत्तरवस्तेः उत्तरवस्तिभ्याम् उत्तरवस्तिभ्यः
षष्ठीउत्तरवस्त्याः उत्तरवस्तेः उत्तरवस्त्योः उत्तरवस्तीनाम्
सप्तमीउत्तरवस्त्याम् उत्तरवस्तौ उत्तरवस्त्योः उत्तरवस्तिषु

समास उत्तरवस्ति

अव्यय ॰उत्तरवस्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria