Declension table of ?uttaravallī

Deva

FeminineSingularDualPlural
Nominativeuttaravallī uttaravallyau uttaravallyaḥ
Vocativeuttaravalli uttaravallyau uttaravallyaḥ
Accusativeuttaravallīm uttaravallyau uttaravallīḥ
Instrumentaluttaravallyā uttaravallībhyām uttaravallībhiḥ
Dativeuttaravallyai uttaravallībhyām uttaravallībhyaḥ
Ablativeuttaravallyāḥ uttaravallībhyām uttaravallībhyaḥ
Genitiveuttaravallyāḥ uttaravallyoḥ uttaravallīnām
Locativeuttaravallyām uttaravallyoḥ uttaravallīṣu

Compound uttaravalli - uttaravallī -

Adverb -uttaravalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria