Declension table of ?uttarasañjñita

Deva

NeuterSingularDualPlural
Nominativeuttarasañjñitam uttarasañjñite uttarasañjñitāni
Vocativeuttarasañjñita uttarasañjñite uttarasañjñitāni
Accusativeuttarasañjñitam uttarasañjñite uttarasañjñitāni
Instrumentaluttarasañjñitena uttarasañjñitābhyām uttarasañjñitaiḥ
Dativeuttarasañjñitāya uttarasañjñitābhyām uttarasañjñitebhyaḥ
Ablativeuttarasañjñitāt uttarasañjñitābhyām uttarasañjñitebhyaḥ
Genitiveuttarasañjñitasya uttarasañjñitayoḥ uttarasañjñitānām
Locativeuttarasañjñite uttarasañjñitayoḥ uttarasañjñiteṣu

Compound uttarasañjñita -

Adverb -uttarasañjñitam -uttarasañjñitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria