सुबन्तावली ?उत्तररामचरित्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तररामचरित्रम् उत्तररामचरित्रे उत्तररामचरित्राणि
सम्बोधनम्उत्तररामचरित्र उत्तररामचरित्रे उत्तररामचरित्राणि
द्वितीयाउत्तररामचरित्रम् उत्तररामचरित्रे उत्तररामचरित्राणि
तृतीयाउत्तररामचरित्रेण उत्तररामचरित्राभ्याम् उत्तररामचरित्रैः
चतुर्थीउत्तररामचरित्राय उत्तररामचरित्राभ्याम् उत्तररामचरित्रेभ्यः
पञ्चमीउत्तररामचरित्रात् उत्तररामचरित्राभ्याम् उत्तररामचरित्रेभ्यः
षष्ठीउत्तररामचरित्रस्य उत्तररामचरित्रयोः उत्तररामचरित्राणाम्
सप्तमीउत्तररामचरित्रे उत्तररामचरित्रयोः उत्तररामचरित्रेषु

समास उत्तररामचरित्र

अव्यय ॰उत्तररामचरित्रम् ॰उत्तररामचरित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria